Siddhalingas

Aus Spiritwiki

In einem nepalischen Tyasaphu (Faltbuch) und illustriertem Reiseführer zu den Tīrthas oder heiligen Badeorten, den 64 Siddhaliṅgas, werden diese namentlich aufgezählt. Jedes dieser Liṅgas (z. B. Bāṇa-īśvara) hat seinen eigenen Namen, sein eigenes Mantra, eine Reihe von Ritualen und Befolgungen, eine günstige Zeit usw..

1. Kuśeśvara, Durgātīrtha, māghakṛṣṇacaturdaśī pauṣapūrṇimā

2. Bhīmeśvara, Devatīrtha, māghakṛṣṇapratipadā māghakṛṣṇacaturdaśī

3. Kāphīśvara, Suvarṇṇatīrtha, māghakṛṣṇadvitīyā

4. Kaśyapeśvara, Kaśyapahradatīrtha, māghakṛṣṇadvitīyā caitrakṛṣṇāṣṭamī āṣāḍhapūrṇimā pūrvāṣāḍhānakṣatra

5. Gopadeśvara, Kāntitīrtha, māghakṛṣṇacaturdaśī āśivanapūrṇimā phālguṇakṛṣṇacaturdaśī

6. Caṇḍeśvara, Ugratīrtha, māghakṛṣṇacaturdaśī

7. Dhaneśvara, Spṛhādatīrtha, caitraśuklanavamī vaiśākhakṛṣṇacaturdaśī

8. Vikaṭeśvara, Puṣpatīrtha, māghakṛṣṇatṛtīyā

9. Indreśvara, Śacītīrtha, jyeṣṭhaśuklapūrṇimā

10. Bhāleśvara, Gandharvatīrtha, phālguṇaśuklasaptamī

11. Gupteśvara, Siddhatīrtha, māghakṛṣṇa amā amāvāsī

12. Tileśvara, Manaḥśrītīrtha, makarasaṃkrānti

13. Campakeśvara, Sarasvatītīrtha, dvādaśamāsayā pūrṇimā

14. Rāmeśvara, Prabhāvatītīrtha, caitrapūrṇimā

15. Kāleśvara, Kālamocanatīrtha, phālguṇaśuklacaturdaśī

16. Naṭārambheśvara, Brahmatīrtha, jyeṣṭhakṛṣṇāṣṭamī

17. Uddālakeśvara, Rudrakuṇḍatīrtha, śveśākhasaṃkrānti

18. Gopāleśvara, Yajñahgaṅgātīrtha, bhādrakṛṣṇacaturdaśī / jyeṣṭhaśukladaśamī ŚrīŚikharanārāyapūjādina caitraśukladvādaśī pūrṇimā saṃkrānti

19. Campakeśvara, Brahmodayatīrtha, vaiśākhakṛṣṇacaturdaśī / caitrakṛṣṇatṛtīyā

20. Unmatteśvara, Svarṇatīrtha, kārttikaśuklanavamī /phālguṇaśuklacaturthī

21. Nandikeśvara, Nandītīrtha, caitrakṛṣṇāṣṭamī / vaiśākhapūrṇimā

22. Gokhureśvara, Gotīrtha, māghaśuklāṣṭamī

23. Paṇḍukeśvara, Bhadratīrtha, māghaśuklanavamī

24. Kūṭeśvara, Gālavatīrtha, māghaśuklapañcamī daśamī māghakṛṣṇa aṣṭamī

25. Asiteśvara, Asitatīrtha, māghaśuklatṛtīyā navamī dvādaśī

26. Bhairaveśvara, Asitatīrtha, māghaśuklacaturdaśī caitrapūrṇimā

27. Brahmeśvara, Brahmagaṅgātīrtha, māghapūrṇimā phālguṇakṛṣṇa aṣṭamī

28. Kārttikeyeśvara, Skandatīrtha, caitraśuklatṛtīyā

29. Śatarudreśvara, Nṛsiṃhatīrtha, phālguṇakṛṣṇatṛtīyā jyeṣṭḥaśukladaśāmī pūrṇimā jyeṣṭhanakṣatre saṃkrānti ādityavāra

30. Kākeśvara, AAkāśagaṅgātīrtha, phālguṇakṛṣṇapaṃcamī bhādrapadaśukla aṣṭamī śrāvaṇakṛṣṇa aṣṭamī

31. Maṇicūḍeśvara, Maṇihradatīrtha, phālguṇakṛṣṇasaptamī saṃkrānti ādityavāra caitrapūrṇimā

32. Yogeśvara, Yogagaṅgātīrtha, phālguṇaśukla aṣṭamī āśvinakṛṣṇanavamī

33. Nārāyaṇeśvara, Kṛṣṇatīrtha, phālguṇakṛṣṇadaśamī

34. Jyotirliṅgeśvara, Yogatīrtha, phālguṇaśuklatṛtīyā vaiśākhapūrṇimā

35. Ratnacūḍeśvara, Ratnahradatīrtha, phālguṇakṛṣṇacaturdaśī āṣāḍhapūrṇimā caitrayā saṃkrānti

36. Vāgīśvara, Vīratīrtha, śrāvaṇī pūrṇimā

37. Kīleśvara, Śaṅkhahradatīrtha, phālguṇaśuklatṛtīyā āṣāḍhapūrṇimā ŚrīCaṃgunārāyaṇapūjā…, ŚrīYaṃtajñadevīpūjā…

38. Vālmīkeśvara, Vīrarudratīrtha, phālguṇaśuklatṛtīyā pauṣapūrṇimā

39. Maṅgaleśvara, Rudratīrtha, phālgunaśuklapañcamī caitrakṛṣṇacaturdaśī

40. Vimaleśvara, Vimalodakatīrtha, phālguṇaśuklasaptamī mārgaśīrśakṛṣṇacaturdaśī

41. Ananteśvara, ṛṣitīrtha, caitrakṛṣṇanavamī

42. Viśvarūpeśvara, Vṛddhagaṅgātīrtha, phālguṇaśuklanavamī caitrāmavāsī

43. Somaliṅgeśvara, Ceṭakatīrtha, phālguṇaśukla ekādaśī kārttikaśukla aṣṭamī somavāra

44. Gobharāṭeśvara, Gośṛṅgatīrtha, phālguṇaśukladvādaśī pauṣapūrṇimā Godāvarīśa, śrāvaṇī pūrṇimā

45. Bhṛṅgīśvara, Siddharasatīrtha, phālguṇakṛṣṇacaturdaśī vaiśākhapūrṇimā

46. Triliṅgeśvara, Munikuṇḍatīrtha, phālguṇapūrṇimā

47. Kupiteśvara, Udakuṇḍatīrtha, caitrakṛṣṇatṛtīyā māghakṛṣṇacaturdaśī

48. Sarveśvara, Gaurīkuṇḍatīrtha, caitrakṛṣṇacaturthī caitrakṛṣṇacaturdaśī

49. Golokeśvara, Rudratīrtha, caitrakṛṣṇaṣaṣṭhī māghaśuklāṣṭamy kārttikakṛṣṇāṣṭamī // Nalikvāṭhatīrtha… Mātātīrtha…

50. Candanabharāṭeśvara, Bhasmagaṅgātīrtha, caitrakṛṣṇāṣṭamī

51. Yajñeśvara, Yakṣatīrtha, māghakṛṣṇacaturdaśī

52. Caṇḍikeśvara, Piṇḍārakatīrtha, caitrakṛṣṇacaturdaśī

53. Dharmeśvara, Dharmatīrtha, jyeṣṭhakṛṣṇāmavāsī

54. Gokarṇeśvara, Pitāmahatīrtha, caitrakṛṣṇāmāsī bhādrakṛṣṇacaturdaśī śrāvaṇamāsī piṇḍadānam Hanutīrtha…

55. Koṭīśvara, Rudradhārātīrtha, caitraśuklacaturdaśī

56. Bāṇeśvara, Bāṇagaṅgātīrtha, caitraśuklacaturdaśī

57. Jñāneśvara, Mayūratīrtha, caitraśuklaṣaṣṭhī jyeṣṭhaśukladaśamī

58. Parvateśvara, Jñānakūpatīrtha, caitraśukla ekādaśī śrāvaṇī pūrṇimā

59. Jaleśvara, Jaleśvarītīrtha, caitraśuklatṛtīyā

60. Guhyeśvara, Guhyeśvarītīrtha, caitraśuklacaturdaśī aśvinakṛṣṇacaturdaśī

61. Kirāteśvara, Rudrasahasratīrtha, caitrapūrṇimā vaiśākhaśuklāṣṭamī kārttikakṛṣṇacaturdaśī // Mṛgasthalīyātrā…

62. Bhasmeśvara, Bhasmakuṇḍatīrtha, vaiśākhakṛṣṇanavamī AAkāśabhairavatīrtha…

63. Buvaneśvara, Jñānakuṇḍatīrtha, vaiśākhakṛṣṇaikādaśī māghakṛṣṇāṣṭamī pauṣākṛṣṇacaturdaśī

64. Rudrāgāreśvara, Rudrasnānatīrtha, vaiśākhakṛṣṇatrayodaśī āṣāḍhapūrṇimā

Referenz

Weblinks