Sarvatathāgatatattvasaṃgraha - Tantra: Unterschied zwischen den Versionen

Aus Spiritwiki
Zeile 3: Zeile 3:
== Inhalt ==
== Inhalt ==
Teil I
Teil I
<br> SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA
<br> SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA - MAHĀ-KALPA-RĀJA...
<br> MAHĀ-KALPA-RĀJA


<b> Kapitel 1</b> :  VAJRA-DHĀTU-MAHĀ-MAṆḌALA-VIDHI-VISTARA
<b> Kapitel 1</b> :  VAJRA-DHĀTU-MAHĀ-MAṆḌALA-VIDHI-VISTARA...


* Eulogy von Mahabodhisattva  [[Samantabhadra]] :  
* Eulogy von Mahabodhisattva  [[Samantabhadra]] :  
Zeile 12: Zeile 11:
OṂ CITTA-PRATIVEDʰAṂ KAROMI - OṂ BODhI-CITTAM UTPĀDAYĀMĪ --  OṂ TIṢṬhA VAJRA - OṂ VAJRĀTMAKO HAM --  OṂ YAThĀ SARVA-TAThĀGATĀS TAThĀHAM
OṂ CITTA-PRATIVEDʰAṂ KAROMI - OṂ BODhI-CITTAM UTPĀDAYĀMĪ --  OṂ TIṢṬhA VAJRA - OṂ VAJRĀTMAKO HAM --  OṂ YAThĀ SARVA-TAThĀGATĀS TAThĀHAM


* Emanation der 37 Gottheiten aus dem Samadhi :  Vajrasattva, Vajraraja, Vajraraga, Vajrasadhu,  Vajraratna,  Vajrateja,  Vajraketu,  Vajrahasa,  Vajradharma,  Vajratikṣna,  Vajrahetu,  Vajrabhasa,
* Emanation der 37 Gottheiten aus dem [[Samadhi]] :  Vajrasattva, Vajraraja, Vajraraga, Vajrasadhu,  Vajraratna,  Vajrateja,  Vajraketu,  Vajrahasa,  Vajradharma,  Vajratikṣna,  Vajrahetu,  Vajrabhasa,
Vajrakarma, Vajrarakṣa, Vajrayakṣa, Vajrasandhi, Sattvavajri, Ratnavajri, Dharmavajri, Karmavajri, Vajralasya, Vajramala, Vajragita, Vajranrtya, Vajradhupa, Vajrapuspa, Vajraloka, Vajragandha, Vajrankusa, Vajrapasa, Vajrasphota, Vajravesa,   
Vajrakarma, Vajrarakṣa, Vajrayakṣa, Vajrasandhi, Sattvavajri, Ratnavajri, Dharmavajri, Karmavajri, Vajralasya, Vajramala, Vajragita, Vajranrtya, Vajradhupa, Vajrapuspa, Vajraloka, Vajragandha, Vajrankusa, Vajrapasa, Vajrasphota, Vajravesa
 
 
* Hymne mit 108 Namen von Mahavajradhara  
* Hymne mit 108 Namen von Mahavajradhara  
* Abgrenzung des Mandala  
* Abgrenzung des Mandala  

Version vom 27. März 2015, 22:39 Uhr


Inhalt

Teil I
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA - MAHĀ-KALPA-RĀJA...

Kapitel 1 : VAJRA-DHĀTU-MAHĀ-MAṆḌALA-VIDHI-VISTARA...

OṂ CITTA-PRATIVEDʰAṂ KAROMI - OṂ BODhI-CITTAM UTPĀDAYĀMĪ -- OṂ TIṢṬhA VAJRA - OṂ VAJRĀTMAKO HAM -- OṂ YAThĀ SARVA-TAThĀGATĀS TAThĀHAM

  • Emanation der 37 Gottheiten aus dem Samadhi : Vajrasattva, Vajraraja, Vajraraga, Vajrasadhu, Vajraratna, Vajrateja, Vajraketu, Vajrahasa, Vajradharma, Vajratikṣna, Vajrahetu, Vajrabhasa,

Vajrakarma, Vajrarakṣa, Vajrayakṣa, Vajrasandhi, Sattvavajri, Ratnavajri, Dharmavajri, Karmavajri, Vajralasya, Vajramala, Vajragita, Vajranrtya, Vajradhupa, Vajrapuspa, Vajraloka, Vajragandha, Vajrankusa, Vajrapasa, Vajrasphota, Vajravesa

  • Hymne mit 108 Namen von Mahavajradhara
  • Abgrenzung des Mandala
  • Initiation : Tatredaṃ sarvāveśahr̥dayaṃ bʰavati \ AḤ \\ ......
  • Initiation des Schülers

Referenz