Mahā Vibhanga: Unterschied zwischen den Versionen

Aus Spiritwiki

Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 13: Zeile 13:
# Adhikaranasamathā-dhammā – Regeln zur "Beilegung der Streitigkeiten"
# Adhikaranasamathā-dhammā – Regeln zur "Beilegung der Streitigkeiten"


==== Pārājika ====
Methunadhamma <br>
Adinnādāna <br>
Manussaviggaha <br>
Uttarimanussadhamma
==== Saṅghādisesā ====
Sukkavisaṭṭhi <br>
Kāyasaṁsagga <br>
Duṭṭhullavācā <br>
Attakāmpāricariya <br>
Sañcaritta <br>
Kuṭikāra <br>
Vihārakāra <br>
Duṭṭhadosa <br>
Aññabhāgiya <br>
Saṅghabheda <br>
Bhedānuvattaka <br>
Dubbaca <br>
Kuladūsaka
==== Aniyatā ====
Paṭhamaaniyata <br>
Dutiyaaniyata
==== Nissaggiyā Pācittiyā ====
Kathina <br>
Udosita <br>
Akālacīvara <br>
Purāṇacīvara <br>
Cīvarapaṭiggahana <br>
Aññātakaviññatti <br>
Tatuttari <br>
Upakkhata <br>
Dutiyaupakkhata <br>
Rāja <br>
Kosiya <br>
Suddhakāla <br>
Dvebhāga <br>
Chabbassa <br>
Nisīdanasanthata <br>
Eḷakaloma <br>
Eḷakalomadhovāpana <br>
Rūpiya <br>
Rūpiyasaṁvohāra <br>
Kayavikkaya <br>
Patta <br>
Ūnapañcabandhana <br>
Bhesajja <br>
Vassikasāṭika <br>
Cīvaraacchindana <br>
Suttaviññatti <br>
Mahāpesakāra <br>
Accekacīvara <br>
Sāsaṅka <br>
Pariṇata


==== Pācittiyā ====
Musāvāda <br>
Omasavāda <br>
Pesuñña <br>
Padasodhamma <br>
Anupasampannasahaseyya <br>
Mātugāmasahaseyya <br>
Dhammadesanā <br>
Bhūtārocana <br>
Duṭṭhullārocana <br>
Pathavīkhaṇana <br>
Bhūtagāma <br>
Aññavādaka <br>
Ujjhāpanaka <br>
Mañcasanthārana <br>
Seyyasanthārana <br>
Anupakhajja <br>
Nikkaḍḍhana <br>
Vehāsakuṭi <br>
Mahallakavihāra
Sappāṇaka <br>
Ovāda <br>
Atthaṅgata <br>
Bhikkhunupassaya <br>
Āmisa <br>
Cīvaradāna <br>
Cīvarasibbana <br>
Saṃvidhāna <br>
Nāvābhiruhana <br>
Paripācita <br>
Rahonisajja <br>
Āvasathapiṇḍa <br>
Gaṇabhojana <br>
Paramparabhojana <br>
Dvittipattapūrapaṭiggahaṇa <br>
Pavāraṇā <br>
Dutiyapavāraṇā <br>
Vikālabhojana <br>
Sannidhikāraka <br>
Paṇītabhojana <br>
Dantapona <br>
Acelaka <br>
Uyyojana <br>
Sabhojana <br>
Rahopaṭicchanna <br>
Rahonisajja <br>
Cāritta <br>
Catumāsappaccayapavāraṇā <br>
Uyyuttasenā <br>
Senāvāsa <br>
Uyyodhika <br>
Surāpāna <br>
Aṅgulipatodaka <br>
Hasadhamma <br>
Anādariya <br>
Bhiṃsāpana <br>
Jotika <br>
Nahāna <br>
Dubbaṇṇakaraṇa <br>
Vikappana <br>
Cīvaraapanidhāna <br>
Sañcicca <br>
Sappāṇaka <br>
Ukkoṭana <br>
Duṭṭhulla <br>
Ūnavīsativassa <br>
Theyyasattha <br>
Saṃvidhāna <br>
Antarāyika <br>
Ukkhittasambhoga <br>
Samaṇuddesaantarāyika <br>
Sahadhammika <br>
Vilekhana <br>
Mohana <br>
Pahāra <br>
Talasattika <br>
Amūlaka <br>
Sañcicca <br>
Upassuti <br>
Kammapaṭibāhana <br>
Chandaṃadatvāgamana <br>
Dubbala <br>
Pariṇāmana <br>
Antepura <br>
Ratana <br>
Vikālagāmappavisana <br>
Sūcighara <br>
Mañcapīṭha <br>
Tūlonaddha <br>
Nisīdana <br>
Kaṇḍuppaṭicchādi <br>
Vassikasāṭikā <br>
Sugatacīvara
==== Pāṭidesanīyā ====
Paṭhamapāṭidesanīya <br>
Dutiyapāṭidesanīya <br>
Tatiyapāṭidesanīya <br>
Catutthapāṭidesanīya
==== Sekhiyā ====
Parimaṇḍala <br>
Dutiyaparimaṇḍala <br>
Suppaṭicchanna <br>
Dutiyasuppaṭicchanna <br>
Susaṃvuta <br>
Dutiyasusaṃvuta <br>
Okkhittacakkhu <br>
Dutiyaokkhittacakkhu <br>
Ukkhittaka <br>
Dutiyaukkhittaka <br>
Ujjagghika <br>
Dutiyaujjagghika <br>
Appasadda <br>
Dutiyaappasadda <br>
Kāyappacālaka <br>
Dutiyakāyappacālaka <br>
Bāhuppacālaka <br>
Dutiyabāhuppacālaka <br>
Sīsappacālaka <br>
Dutiyasīsappacālaka <br>
Khambhakata <br>
Dutiyakhambhakata <br>
Oguṇṭhita <br>
Dutiyaoguṇṭhita <br>
Ukkuṭika <br>
Pallatthika <br>
Sakkaccapaṭiggahaṇa <br>
Pattasaññīpaṭiggahaṇa <br>
Samasūpakapaṭiggahaṇa <br>
Samatittika <br>
Sakkacca <br>
Pattasaññī <br>
Sapadāna <br>
Samasūpaka <br>
Thūpakata <br>
Odanappaṭicchādana <br>
Sūpodanaviññatti <br>
Ujjhānasaññī <br>
Nātimahanta <br>
Parimaṇḍala <br>
Anāhaṭa <br>
Sabbahattha <br>
Sakabaḷa <br>
Piṇḍukkhepaka <br>
Kabaḷāvacchedaka <br>
Avagaṇḍakāraka <br>
Hatthaniddhunaka <br>
Sitthāvakāraka <br>
Jivhānicchāraka <br>
Capucapukāraka <br>
Surusurukāraka <br>
Hatthanillehaka <br>
Pattanillehaka <br>
Oṭṭhanillehaka <br>
Sāmisa <br>
Sasitthaka <br>
Chattapāṇi <br>
Daṇḍapāṇi <br>
Satthapāṇi <br>
Āvudhapāṇi <br>
Pāduka <br>
Upāhanāruḷha <br>
Yāna <br>
Sayana <br>
Pallatthika <br>
Veṭhita <br>
Oguṇṭhita <br>
Chamā <br>
Nīcāsana <br>
Thita <br>
Pacchatogamana <br>
Uppathenagamana <br>
Ṭhitouccāra <br>
Hariteuccāra <br>
Udakeuccāra
==== Adhikaraṇasamathā ====
Sammukhāvinaya <br>
Sativinaya <br>
Amūḷhavinaya <br>
Paṭiññātakaraṇa <br>
Yebhuyyasikā <br>
Tassapāpiyasikā <br>
Tiṇavatthāraka


== Literatur ==
== Literatur ==

Version vom 15. Juni 2015, 15:02 Uhr

Das Mahā Vibhanga (227 Regeln der Mönche) oder Bhikkhu Vibhaṅga bildet zusammen mit dem Bikkhunī Vibhanga der Nonnen das Suttavibhanga(Buch der Disziplin) des Vinaya Pitaka.

Inhalt

Der Text beinhaltet die 9 großen Kapitel

  1. Nidāna – Präambel
  2. Pārājikā-dhammā – Regelverstöße, die "zu Fall bringen"
  3. Sanghādisesā-dhammā – Regelverstöße "das anfängliche und folgende Zusammentreten des Ordens" betreffend
  4. Aniyatā-dhammā – Die "Unbestimmten" Regelverstöße
  5. Nissaggiyā pācittiyā-dhammā – Regelverstöße des "Aushändigens und der Sühne"
  6. Pācittiyā-dhammā – Regelverstöße "die Sühne" betreffend
  7. Pātidesanīyā-dhammā – Regelverstöße, die "auf bestimmte Weise gestanden werden sollen"
  8. Sekhiyā-dhammā – Regeln, "in denen man sich schulen soll"
  9. Adhikaranasamathā-dhammā – Regeln zur "Beilegung der Streitigkeiten"


Literatur

Weblinks